Original

तासामेकान्तविन्यस्ते शयानां शयने शुभे ।ददर्श रूपसंपन्नामपरां स कपिः स्त्रियम् ॥ ४६ ॥

Segmented

तासाम् एकान्त-विन्यस्ते शयानाम् शयने शुभे ददर्श रूप-सम्पन्नाम् अपराम् स कपिः स्त्रियम्

Analysis

Word Lemma Parse
तासाम् तद् pos=n,g=f,c=6,n=p
एकान्त एकान्त pos=n,comp=y
विन्यस्ते विन्यस् pos=va,g=n,c=7,n=s,f=part
शयानाम् शी pos=va,g=f,c=2,n=s,f=part
शयने शयन pos=n,g=n,c=7,n=s
शुभे शुभ pos=a,g=n,c=7,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
रूप रूप pos=n,comp=y
सम्पन्नाम् सम्पद् pos=va,g=f,c=2,n=s,f=part
अपराम् अपर pos=n,g=f,c=2,n=s
तद् pos=n,g=m,c=1,n=s
कपिः कपि pos=n,g=m,c=1,n=s
स्त्रियम् स्त्री pos=n,g=f,c=2,n=s