Original

पाणिभ्यां च कुचौ काचित्सुवर्णकलशोपमौ ।उपगूह्याबला सुप्ता निद्राबलपराजिता ॥ ४३ ॥

Segmented

पाणिभ्याम् च कुचौ काचित् सुवर्ण-कलश-उपमौ उपगुह्य अबला सुप्ता निद्रा-बल-पराजिता

Analysis

Word Lemma Parse
पाणिभ्याम् पाणि pos=n,g=m,c=3,n=d
pos=i
कुचौ कुच pos=n,g=m,c=2,n=d
काचित् कश्चित् pos=n,g=f,c=1,n=s
सुवर्ण सुवर्ण pos=n,comp=y
कलश कलश pos=n,comp=y
उपमौ उपम pos=a,g=m,c=2,n=d
उपगुह्य उपगुह् pos=vi
अबला अबला pos=n,g=f,c=1,n=s
सुप्ता स्वप् pos=va,g=f,c=1,n=s,f=part
निद्रा निद्रा pos=n,comp=y
बल बल pos=n,comp=y
पराजिता पराजि pos=va,g=f,c=1,n=s,f=part