Original

डिण्डिमं परिगृह्यान्या तथैवासक्तडिण्डिमा ।प्रसुप्ता तरुणं वत्समुपगूह्येव भामिनी ॥ ४० ॥

Segmented

डिण्डिमम् परिगृह्य अन्या तथा एव आसक्त-डिण्डिमा प्रसुप्ता तरुणम् वत्सम् उपगुह्य इव भामिनी

Analysis

Word Lemma Parse
डिण्डिमम् डिण्डिम pos=n,g=m,c=2,n=s
परिगृह्य परिग्रह् pos=vi
अन्या अन्य pos=n,g=f,c=1,n=s
तथा तथा pos=i
एव एव pos=i
आसक्त आसञ्ज् pos=va,comp=y,f=part
डिण्डिमा डिण्डिम pos=n,g=f,c=1,n=s
प्रसुप्ता प्रस्वप् pos=va,g=f,c=1,n=s,f=part
तरुणम् तरुण pos=a,g=m,c=2,n=s
वत्सम् वत्स pos=n,g=m,c=2,n=s
उपगुह्य उपगुह् pos=vi
इव इव pos=i
भामिनी भामिनी pos=n,g=f,c=1,n=s