Original

परमास्तरणास्तीर्णमाविकाजिनसंवृतम् ।दामभिर्वरमाल्यानां समन्तादुपशोभितम् ॥ ४ ॥

Segmented

परम-आस्तरण-आस्तीर्णम् आविक-अजिन-संवृतम् दामभिः वर-माल्यानाम् समन्ताद् उपशोभितम्

Analysis

Word Lemma Parse
परम परम pos=a,comp=y
आस्तरण आस्तरण pos=n,comp=y
आस्तीर्णम् आस्तृ pos=va,g=n,c=2,n=s,f=part
आविक आविक pos=a,comp=y
अजिन अजिन pos=n,comp=y
संवृतम् संवृ pos=va,g=n,c=2,n=s,f=part
दामभिः दामन् pos=n,g=m,c=3,n=p
वर वर pos=a,comp=y
माल्यानाम् माल्य pos=n,g=n,c=6,n=p
समन्ताद् समन्तात् pos=i
उपशोभितम् उपशोभय् pos=va,g=n,c=2,n=s,f=part