Original

काचिदंशं परिष्वज्य सुप्ता कमललोचना ।निद्रावशमनुप्राप्ता सहकान्तेव भामिनी ॥ ३७ ॥

Segmented

काचिद् अंशम् परिष्वज्य सुप्ता कमल-लोचना निद्रा-वशम् अनुप्राप्ता सह कान्ता इव भामिनी

Analysis

Word Lemma Parse
काचिद् कश्चित् pos=n,g=f,c=1,n=s
अंशम् अंश pos=n,g=m,c=2,n=s
परिष्वज्य परिष्वज् pos=vi
सुप्ता स्वप् pos=va,g=f,c=1,n=s,f=part
कमल कमल pos=n,comp=y
लोचना लोचन pos=n,g=f,c=1,n=s
निद्रा निद्रा pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
अनुप्राप्ता अनुप्राप् pos=va,g=f,c=1,n=s,f=part
सह सह pos=i
कान्ता कान्ता pos=n,g=f,c=1,n=s
इव इव pos=i
भामिनी भामिनी pos=n,g=f,c=1,n=s