Original

पटहं चारुसर्वाङ्गी पीड्य शेते शुभस्तनी ।चिरस्य रमणं लब्ध्वा परिष्वज्येव कामिनी ॥ ३६ ॥

Segmented

पटहम् चारु-सर्व-अङ्गी पीड्य शेते शुभ-स्तनी चिरस्य रमणम् लब्ध्वा परिष्वज्य इव कामिनी

Analysis

Word Lemma Parse
पटहम् पटह pos=n,g=m,c=2,n=s
चारु चारु pos=a,comp=y
सर्व सर्व pos=n,comp=y
अङ्गी अङ्ग pos=a,g=f,c=1,n=s
पीड्य पीडय् pos=vi
शेते शी pos=v,p=3,n=s,l=lat
शुभ शुभ pos=a,comp=y
स्तनी स्तन pos=a,g=f,c=1,n=s
चिरस्य चिर pos=a,g=n,c=6,n=s
रमणम् रमण pos=n,g=m,c=2,n=s
लब्ध्वा लभ् pos=vi
परिष्वज्य परिष्वज् pos=vi
इव इव pos=i
कामिनी कामिनी pos=n,g=f,c=1,n=s