Original

अन्या कक्षगतेनैव मड्डुकेनासितेक्षणा ।प्रसुप्ता भामिनी भाति बालपुत्रेव वत्सला ॥ ३५ ॥

Segmented

अन्या कक्ष-गतेन एव मड्डुकेन असित-ईक्षणा प्रसुप्ता भामिनी भाति बाल-पुत्रा इव वत्सला

Analysis

Word Lemma Parse
अन्या अन्य pos=n,g=f,c=1,n=s
कक्ष कक्ष pos=n,comp=y
गतेन गम् pos=va,g=m,c=3,n=s,f=part
एव एव pos=i
मड्डुकेन मड्डुक pos=n,g=m,c=3,n=s
असित असित pos=a,comp=y
ईक्षणा ईक्षण pos=n,g=f,c=1,n=s
प्रसुप्ता प्रस्वप् pos=va,g=f,c=1,n=s,f=part
भामिनी भामिनी pos=n,g=f,c=1,n=s
भाति भा pos=v,p=3,n=s,l=lat
बाल बाल pos=a,comp=y
पुत्रा पुत्र pos=n,g=f,c=1,n=s
इव इव pos=i
वत्सला वत्सल pos=a,g=f,c=1,n=s