Original

मदव्यायामखिन्नास्ता राक्षसेन्द्रस्य योषितः ।तेषु तेष्ववकाशेषु प्रसुप्तास्तनुमध्यमाः ॥ ३३ ॥

Segmented

मद-व्यायाम-खिद् ताः राक्षस-इन्द्रस्य योषितः तेषु तेषु अवकाशेषु प्रस्वप् तनु-मध्यम

Analysis

Word Lemma Parse
मद मद pos=n,comp=y
व्यायाम व्यायाम pos=n,comp=y
खिद् खिद् pos=va,g=f,c=1,n=p,f=part
ताः तद् pos=n,g=f,c=1,n=p
राक्षस राक्षस pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
योषितः योषित् pos=n,g=f,c=1,n=p
तेषु तद् pos=n,g=m,c=7,n=p
तेषु तद् pos=n,g=m,c=7,n=p
अवकाशेषु अवकाश pos=n,g=m,c=7,n=p
प्रस्वप् प्रस्वप् pos=va,g=f,c=1,n=p,f=part
तनु तनु pos=a,comp=y
मध्यम मध्यम pos=n,g=f,c=1,n=p