Original

तासां चन्द्रोपमैर्वक्त्रैः शुभैर्ललितकुण्डलैः ।विरराज विमानं तन्नभस्तारागणैरिव ॥ ३२ ॥

Segmented

तासाम् चन्द्र-उपमैः वक्त्रैः शुभैः ललित-कुण्डलैः विरराज विमानम् तत् नभः-तारा-गणैः इव

Analysis

Word Lemma Parse
तासाम् तद् pos=n,g=f,c=6,n=p
चन्द्र चन्द्र pos=n,comp=y
उपमैः उपम pos=a,g=n,c=3,n=p
वक्त्रैः वक्त्र pos=n,g=n,c=3,n=p
शुभैः शुभ pos=a,g=n,c=3,n=p
ललित लल् pos=va,comp=y,f=part
कुण्डलैः कुण्डल pos=n,g=n,c=3,n=p
विरराज विराज् pos=v,p=3,n=s,l=lit
विमानम् विमान pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
नभः नभस् pos=n,comp=y
तारा तारा pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
इव इव pos=i