Original

वज्रवैदूर्यगर्भाणि श्रवणान्तेषु योषिताम् ।ददर्श तापनीयानि कुण्डलान्यङ्गदानि च ॥ ३१ ॥

Segmented

वज्र-वैडूर्य-गर्भानि श्रवण-अन्तेषु योषिताम् ददर्श तापनीयानि कुण्डलानि अङ्गदानि च

Analysis

Word Lemma Parse
वज्र वज्र pos=n,comp=y
वैडूर्य वैडूर्य pos=n,comp=y
गर्भानि गर्भ pos=n,g=n,c=2,n=p
श्रवण श्रवण pos=n,comp=y
अन्तेषु अन्त pos=n,g=m,c=7,n=p
योषिताम् योषित् pos=n,g=f,c=6,n=p
ददर्श दृश् pos=v,p=3,n=s,l=lit
तापनीयानि तापनीय pos=a,g=n,c=2,n=p
कुण्डलानि कुण्डल pos=n,g=n,c=2,n=p
अङ्गदानि अङ्गद pos=n,g=n,c=2,n=p
pos=i