Original

नृत्तवादित्रकुशला राक्षसेन्द्रभुजाङ्कगाः ।वराभरणधारिण्यो निषन्ना ददृशे कपिः ॥ ३० ॥

Segmented

नृत्त-वादित्र-कुशलाः राक्षस-इन्द्र-भुज-अङ्क-गाः वर-आभरण-धारिन् निषण्णा ददृशे कपिः

Analysis

Word Lemma Parse
नृत्त नृत्त pos=n,comp=y
वादित्र वादित्र pos=n,comp=y
कुशलाः कुशल pos=a,g=f,c=2,n=p
राक्षस राक्षस pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
भुज भुज pos=n,comp=y
अङ्क अङ्क pos=n,comp=y
गाः pos=a,g=f,c=2,n=p
वर वर pos=a,comp=y
आभरण आभरण pos=n,comp=y
धारिन् धारिन् pos=a,g=f,c=1,n=p
निषण्णा निषद् pos=va,g=f,c=2,n=p,f=part
ददृशे दृश् pos=v,p=3,n=s,l=lit
कपिः कपि pos=n,g=m,c=1,n=s