Original

बालव्यजनहस्ताभिर्वीज्यमानं समन्ततः ।गन्धैश्च विविधैर्जुष्टं वरधूपेन धूपितम् ॥ ३ ॥

Segmented

बाल-व्यजन-हस्ताभिः वीज्यमानम् समन्ततः गन्धैः च विविधैः जुष्टम् वर-धूपेन धूपितम्

Analysis

Word Lemma Parse
बाल बाल pos=a,comp=y
व्यजन व्यजन pos=n,comp=y
हस्ताभिः हस्त pos=n,g=f,c=3,n=p
वीज्यमानम् वीजय् pos=va,g=n,c=2,n=s,f=part
समन्ततः समन्ततः pos=i
गन्धैः गन्ध pos=n,g=m,c=3,n=p
pos=i
विविधैः विविध pos=a,g=m,c=3,n=p
जुष्टम् जुष् pos=va,g=n,c=2,n=s,f=part
वर वर pos=a,comp=y
धूपेन धूप pos=n,g=n,c=3,n=s
धूपितम् धूपय् pos=va,g=n,c=2,n=s,f=part