Original

पादमूलगताश्चापि ददर्श सुमहात्मनः ।पत्नीः स प्रियभार्यस्य तस्य रक्षःपतेर्गृहे ॥ २८ ॥

Segmented

पाद-मूल-गताः च अपि ददर्श सु महात्मनः पत्नीः स प्रिय-भार्यस्य तस्य रक्षःपतेः गृहे

Analysis

Word Lemma Parse
पाद पाद pos=n,comp=y
मूल मूल pos=n,comp=y
गताः गम् pos=va,g=f,c=2,n=p,f=part
pos=i
अपि अपि pos=i
ददर्श दृश् pos=v,p=3,n=s,l=lit
सु सु pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
पत्नीः पत्नी pos=n,g=f,c=2,n=p
तद् pos=n,g=m,c=1,n=s
प्रिय प्रिय pos=a,comp=y
भार्यस्य भार्या pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
रक्षःपतेः रक्षःपति pos=n,g=m,c=6,n=s
गृहे गृह pos=n,g=m,c=7,n=s