Original

चतुर्भिः काञ्चनैर्दीपैर्दीप्यमानैश्चतुर्दिशम् ।प्रकाशीकृतसर्वाङ्गं मेघं विद्युद्गणैरिव ॥ २७ ॥

Segmented

चतुर्भिः काञ्चनैः दीपैः दीप् चतुर्दिशम् प्रकाशीकृ-सर्व-अङ्गम् मेघम् विद्युत्-गणैः इव

Analysis

Word Lemma Parse
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
काञ्चनैः काञ्चन pos=a,g=m,c=3,n=p
दीपैः दीप pos=n,g=m,c=3,n=p
दीप् दीप् pos=va,g=m,c=3,n=p,f=part
चतुर्दिशम् चतुर्दिशम् pos=i
प्रकाशीकृ प्रकाशीकृ pos=va,comp=y,f=part
सर्व सर्व pos=n,comp=y
अङ्गम् अङ्ग pos=n,g=m,c=2,n=s
मेघम् मेघ pos=n,g=m,c=2,n=s
विद्युत् विद्युत् pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
इव इव pos=i