Original

पाण्डुरेणापविद्धेन क्षौमेण क्षतजेक्षणम् ।महार्हेण सुसंवीतं पीतेनोत्तमवाससा ॥ २५ ॥

Segmented

पाण्डुरेण अपविद्धेन क्षौमेण क्षतज-ईक्षणम् महार्हेण सु संवीतम् पीतेन उत्तम-वाससा

Analysis

Word Lemma Parse
पाण्डुरेण पाण्डुर pos=a,g=n,c=3,n=s
अपविद्धेन अपव्यध् pos=va,g=n,c=3,n=s,f=part
क्षौमेण क्षौम pos=n,g=n,c=3,n=s
क्षतज क्षतज pos=n,comp=y
ईक्षणम् ईक्षण pos=n,g=n,c=1,n=s
महार्हेण महार्ह pos=a,g=n,c=3,n=s
सु सु pos=i
संवीतम् संव्ये pos=va,g=n,c=1,n=s,f=part
पीतेन पीत pos=a,g=n,c=3,n=s
उत्तम उत्तम pos=a,comp=y
वाससा वासस् pos=n,g=n,c=3,n=s