Original

तस्य राक्षससिंहस्य निश्चक्राम मुखान्महान् ।शयानस्य विनिःश्वासः पूरयन्निव तद्गृहम् ॥ २२ ॥

Segmented

तस्य राक्षस-सिंहस्य निश्चक्राम मुखात् महान् शयानस्य विनिःश्वासः पूरयन्न् इव तद् गृहम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
राक्षस राक्षस pos=n,comp=y
सिंहस्य सिंह pos=n,g=m,c=6,n=s
निश्चक्राम निष्क्रम् pos=v,p=3,n=s,l=lit
मुखात् मुख pos=n,g=n,c=5,n=s
महान् महत् pos=a,g=m,c=1,n=s
शयानस्य शी pos=va,g=m,c=6,n=s,f=part
विनिःश्वासः विनिःश्वास pos=n,g=m,c=1,n=s
पूरयन्न् पूरय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
तद् तद् pos=n,g=n,c=2,n=s
गृहम् गृह pos=n,g=n,c=2,n=s