Original

ताभ्यां स परिपूर्णाभ्यां भुजाभ्यां राक्षसाधिपः ।शुशुभेऽचलसंकाशः शृङ्गाभ्यामिव मन्दरः ॥ २० ॥

Segmented

ताभ्याम् स परिपूर्णाभ्याम् भुजाभ्याम् राक्षस-अधिपः शुशुभे अचल-संकाशः शृङ्गाभ्याम् इव मन्दरः

Analysis

Word Lemma Parse
ताभ्याम् तद् pos=n,g=m,c=3,n=d
तद् pos=n,g=m,c=1,n=s
परिपूर्णाभ्याम् परिपृ pos=va,g=m,c=3,n=d,f=part
भुजाभ्याम् भुज pos=n,g=m,c=3,n=d
राक्षस राक्षस pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
अचल अचल pos=n,comp=y
संकाशः संकाश pos=n,g=m,c=1,n=s
शृङ्गाभ्याम् शृङ्ग pos=n,g=n,c=3,n=d
इव इव pos=i
मन्दरः मन्दर pos=n,g=m,c=1,n=s