Original

तस्य चैकतमे देशे सोऽग्र्यमाल्यविभूषितम् ।ददर्श पाण्डुरं छत्रं ताराधिपतिसंनिभम् ॥ २ ॥

Segmented

तस्य च एकतमे देशे सो अग्र्य-माल्य-विभूषितम् ददर्श पाण्डुरम् छत्रम् ताराधिपति-संनिभम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
एकतमे एकतम pos=a,g=m,c=7,n=s
देशे देश pos=n,g=m,c=7,n=s
सो तद् pos=n,g=m,c=1,n=s
अग्र्य अग्र्य pos=a,comp=y
माल्य माल्य pos=n,comp=y
विभूषितम् विभूषय् pos=va,g=n,c=2,n=s,f=part
ददर्श दृश् pos=v,p=3,n=s,l=lit
पाण्डुरम् पाण्डुर pos=a,g=n,c=2,n=s
छत्रम् छत्त्र pos=n,g=n,c=2,n=s
ताराधिपति ताराधिपति pos=n,comp=y
संनिभम् संनिभ pos=a,g=n,c=2,n=s