Original

शशक्षतजकल्पेन सुशीतेन सुगन्धिना ।चन्दनेन परार्ध्येन स्वनुलिप्तौ स्वलंकृतौ ॥ १७ ॥

Segmented

शश-क्षतज-कल्पेन सु शीतेन सुगन्धिना चन्दनेन परार्ध्येन सु अनुलिप्तौ सु अलंकृतौ

Analysis

Word Lemma Parse
शश शश pos=n,comp=y
क्षतज क्षतज pos=n,comp=y
कल्पेन कल्प pos=a,g=n,c=3,n=s
सु सु pos=i
शीतेन शीत pos=a,g=n,c=3,n=s
सुगन्धिना सुगन्धि pos=a,g=n,c=3,n=s
चन्दनेन चन्दन pos=n,g=n,c=3,n=s
परार्ध्येन परार्ध्य pos=a,g=n,c=3,n=s
सु सु pos=i
अनुलिप्तौ अनुलिप् pos=va,g=m,c=1,n=d,f=part
सु सु pos=i
अलंकृतौ अलंकृ pos=va,g=m,c=1,n=d,f=part