Original

काञ्चनाङ्गदनद्धौ च ददर्श स महात्मनः ।विक्षिप्तौ राक्षसेन्द्रस्य भुजाविन्द्रध्वजोपमौ ॥ १३ ॥

Segmented

काञ्चन-अङ्गद-नद्धौ च ददर्श स महात्मनः विक्षिप्तौ राक्षस-इन्द्रस्य भुजौ इन्द्र-ध्वज-उपमौ

Analysis

Word Lemma Parse
काञ्चन काञ्चन pos=n,comp=y
अङ्गद अङ्गद pos=n,comp=y
नद्धौ नह् pos=va,g=m,c=2,n=d,f=part
pos=i
ददर्श दृश् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
विक्षिप्तौ विक्षिप् pos=va,g=m,c=2,n=d,f=part
राक्षस राक्षस pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
भुजौ भुज pos=n,g=m,c=2,n=d
इन्द्र इन्द्र pos=n,comp=y
ध्वज ध्वज pos=n,comp=y
उपमौ उपम pos=a,g=m,c=2,n=d