Original

शुशुभे राक्षसेन्द्रस्य स्वपतः शयनोत्तमम् ।गन्धहस्तिनि संविष्टे यथाप्रस्रवणं महत् ॥ १२ ॥

Segmented

शुशुभे राक्षस-इन्द्रस्य स्वपतः शयन-उत्तमम् गन्धहस्तिनि संविष्टे यथा प्रस्रवणम् महत्

Analysis

Word Lemma Parse
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
राक्षस राक्षस pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
स्वपतः स्वप् pos=va,g=m,c=6,n=s,f=part
शयन शयन pos=n,comp=y
उत्तमम् उत्तम pos=a,g=n,c=1,n=s
गन्धहस्तिनि गन्धहस्तिन् pos=n,g=m,c=7,n=s
संविष्टे संविश् pos=va,g=m,c=7,n=s,f=part
यथा यथा pos=i
प्रस्रवणम् प्रस्रवण pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s