Original

अथारोहणमासाद्य वेदिकान्तरमाश्रितः ।सुप्तं राक्षसशार्दूलं प्रेक्षते स्म महाकपिः ॥ ११ ॥

Segmented

अथ आरोहणम् आसाद्य वेदिका-अन्तरम् आश्रितः सुप्तम् राक्षस-शार्दूलम् प्रेक्षते स्म महा-कपिः

Analysis

Word Lemma Parse
अथ अथ pos=i
आरोहणम् आरोहण pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
वेदिका वेदिका pos=n,comp=y
अन्तरम् अन्तर pos=a,g=n,c=2,n=s
आश्रितः आश्रि pos=va,g=m,c=1,n=s,f=part
सुप्तम् स्वप् pos=va,g=m,c=2,n=s,f=part
राक्षस राक्षस pos=n,comp=y
शार्दूलम् शार्दूल pos=n,g=m,c=2,n=s
प्रेक्षते प्रेक्ष् pos=v,p=3,n=s,l=lat
स्म स्म pos=i
महा महत् pos=a,comp=y
कपिः कपि pos=n,g=m,c=1,n=s