Original

निःश्वसन्तं यथा नागं रावणं वानरोत्तमः ।आसाद्य परमोद्विग्नः सोऽपासर्पत्सुभीतवत् ॥ १० ॥

Segmented

निःश्वसन्तम् यथा नागम् रावणम् वानर-उत्तमः आसाद्य परम-उद्विग्नः सो ऽपासर्पत् सुभीत-वत्

Analysis

Word Lemma Parse
निःश्वसन्तम् निःश्वस् pos=va,g=m,c=2,n=s,f=part
यथा यथा pos=i
नागम् नाग pos=n,g=m,c=2,n=s
रावणम् रावण pos=n,g=m,c=2,n=s
वानर वानर pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
आसाद्य आसादय् pos=vi
परम परम pos=a,comp=y
उद्विग्नः उद्विज् pos=va,g=m,c=1,n=s,f=part
सो तद् pos=n,g=m,c=1,n=s
ऽपासर्पत् अपसृप् pos=v,p=3,n=s,l=lan
सुभीत सुभीत pos=a,comp=y
वत् वत् pos=i