Original

तत्र दिव्योपमं मुख्यं स्फाटिकं रत्नभूषितम् ।अवेक्षमाणो हनुमान्ददर्श शयनासनम् ॥ १ ॥

Segmented

तत्र दिव्य-उपमम् मुख्यम् स्फाटिकम् रत्न-भूषितम् अवेक्षमाणो हनुमान् ददर्श शयन-आसनम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
दिव्य दिव्य pos=a,comp=y
उपमम् उपम pos=a,g=n,c=2,n=s
मुख्यम् मुख्य pos=a,g=n,c=2,n=s
स्फाटिकम् स्फाटिक pos=a,g=n,c=2,n=s
रत्न रत्न pos=n,comp=y
भूषितम् भूषय् pos=va,g=n,c=2,n=s,f=part
अवेक्षमाणो अवेक्ष् pos=va,g=m,c=1,n=s,f=part
हनुमान् हनुमन्त् pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
शयन शयन pos=n,comp=y
आसनम् आसन pos=n,g=n,c=2,n=s