Original

तस्य हर्म्यस्य मध्यस्थं वेश्म चान्यत्सुनिर्मितम् ।बहुनिर्यूह संकीर्णं ददर्श पवनात्मजः ॥ ९ ॥

Segmented

तस्य हर्म्यस्य मध्य-स्थम् वेश्म च अन्यत् सु निर्मितम् बहु-निर्यूह-संकीर्णम् ददर्श पवनात्मजः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=n,c=6,n=s
हर्म्यस्य हर्म्य pos=n,g=n,c=6,n=s
मध्य मध्य pos=n,comp=y
स्थम् स्थ pos=a,g=n,c=2,n=s
वेश्म वेश्मन् pos=n,g=n,c=2,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
सु सु pos=i
निर्मितम् निर्मा pos=va,g=n,c=2,n=s,f=part
बहु बहु pos=a,comp=y
निर्यूह निर्यूह pos=n,comp=y
संकीर्णम् संकृ pos=va,g=n,c=2,n=s,f=part
ददर्श दृश् pos=v,p=3,n=s,l=lit
पवनात्मजः पवनात्मज pos=n,g=m,c=1,n=s