Original

या च राज्ञः कुबेरस्य यमस्य वरुणस्य च ।तादृशी तद्विशिष्टा वा ऋद्धी रक्षो गृहेष्विह ॥ ८ ॥

Segmented

या च राज्ञः कुबेरस्य यमस्य वरुणस्य च तादृशी तद्-विशिष्टा वा ऋद्धी रक्षः-गृहेषु इह

Analysis

Word Lemma Parse
या यद् pos=n,g=f,c=1,n=s
pos=i
राज्ञः राजन् pos=n,g=m,c=6,n=s
कुबेरस्य कुबेर pos=n,g=m,c=6,n=s
यमस्य यम pos=n,g=m,c=6,n=s
वरुणस्य वरुण pos=n,g=m,c=6,n=s
pos=i
तादृशी तादृश pos=a,g=f,c=1,n=s
तद् तद् pos=n,comp=y
विशिष्टा विशिष् pos=va,g=f,c=1,n=s,f=part
वा वा pos=i
ऋद्धी ऋद्धि pos=n,g=f,c=1,n=s
रक्षः रक्षस् pos=n,comp=y
गृहेषु गृह pos=n,g=m,c=7,n=p
इह इह pos=i