Original

पुनश्च सोऽचिन्तयदार्तरूपो ध्रुवं विशिष्टा गुणतो हि सीता ।अथायमस्यां कृतवान्महात्मा लङ्केश्वरः कष्टमनार्यकर्म ॥ ६९ ॥

Segmented

पुनः च सो ऽचिन्तयद् आर्त-रूपः ध्रुवम् विशिष्टा गुणतो हि सीता अथ अयम् अस्याम् कृतः महात्मा लङ्केश्वरः कष्टम् अनार्य-कर्म

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽचिन्तयद् चिन्तय् pos=v,p=3,n=s,l=lan
आर्त आर्त pos=a,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
ध्रुवम् ध्रुवम् pos=i
विशिष्टा विशिष् pos=va,g=f,c=1,n=s,f=part
गुणतो गुण pos=n,g=m,c=5,n=s
हि हि pos=i
सीता सीता pos=n,g=f,c=1,n=s
अथ अथ pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
अस्याम् इदम् pos=n,g=f,c=7,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
महात्मा महात्मन् pos=a,g=m,c=1,n=s
लङ्केश्वरः लङ्केश्वर pos=n,g=m,c=1,n=s
कष्टम् कष्ट pos=a,g=n,c=2,n=s
अनार्य अनार्य pos=a,comp=y
कर्म कर्मन् pos=n,g=n,c=2,n=s