Original

बभूव बुद्धिस्तु हरीश्वरस्य यदीदृशी राघवधर्मपत्नी ।इमा यथा राक्षसराजभार्याः सुजातमस्येति हि साधुबुद्धेः ॥ ६८ ॥

Segmented

बभूव बुद्धिः तु हरि-ईश्वरस्य यत् ईदृशी राघव-धर्मपत्नी इमा यथा राक्षस-राज-भार्याः सुजातम् अस्य इति हि साधु-बुद्धेः

Analysis

Word Lemma Parse
बभूव भू pos=v,p=3,n=s,l=lit
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
तु तु pos=i
हरि हरि pos=n,comp=y
ईश्वरस्य ईश्वर pos=n,g=m,c=6,n=s
यत् यत् pos=i
ईदृशी ईदृश pos=a,g=f,c=1,n=s
राघव राघव pos=n,comp=y
धर्मपत्नी धर्मपत्नी pos=n,g=f,c=1,n=s
इमा इदम् pos=n,g=f,c=1,n=p
यथा यथा pos=i
राक्षस राक्षस pos=n,comp=y
राज राजन् pos=n,comp=y
भार्याः भार्या pos=n,g=f,c=1,n=p
सुजातम् सुजात pos=a,g=n,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
इति इति pos=i
हि हि pos=i
साधु साधु pos=a,comp=y
बुद्धेः बुद्धि pos=n,g=m,c=6,n=s