Original

न चाकुलीना न च हीनरूपा नादक्षिणा नानुपचार युक्ता ।भार्याभवत्तस्य न हीनसत्त्वा न चापि कान्तस्य न कामनीया ॥ ६७ ॥

Segmented

न च अकुलीना न च हीन-रूपा न अदक्षिणा न अनुपचार-युक्ता भार्या अभवत् तस्य न हीन-सत्त्वा न च अपि कान्तस्य न कामनीया

Analysis

Word Lemma Parse
pos=i
pos=i
अकुलीना अकुलीन pos=a,g=f,c=1,n=s
pos=i
pos=i
हीन हा pos=va,comp=y,f=part
रूपा रूप pos=n,g=f,c=1,n=s
pos=i
अदक्षिणा अदक्षिण pos=a,g=f,c=1,n=s
pos=i
अनुपचार अनुपचार pos=n,comp=y
युक्ता युज् pos=va,g=f,c=1,n=s,f=part
भार्या भार्या pos=n,g=f,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
हीन हा pos=va,comp=y,f=part
सत्त्वा सत्त्व pos=n,g=f,c=1,n=s
pos=i
pos=i
अपि अपि pos=i
कान्तस्य कान्त pos=n,g=m,c=6,n=s
pos=i
कामनीया कम् pos=va,g=f,c=1,n=s,f=krtya