Original

न तत्र काचित्प्रमदा प्रसह्य वीर्योपपन्नेन गुणेन लब्धा ।न चान्यकामापि न चान्यपूर्वा विना वरार्हां जनकात्मजां तु ॥ ६६ ॥

Segmented

न तत्र काचित् प्रमदा प्रसह्य वीर्य-उपपन्नेन गुणेन लब्धा न च अन्य-कामा अपि न च अन्यपूर्वाः विना वरार्हाम् जनकात्मजाम् तु

Analysis

Word Lemma Parse
pos=i
तत्र तत्र pos=i
काचित् कश्चित् pos=n,g=f,c=1,n=s
प्रमदा प्रमदा pos=n,g=f,c=1,n=s
प्रसह्य प्रसह् pos=vi
वीर्य वीर्य pos=n,comp=y
उपपन्नेन उपपद् pos=va,g=m,c=3,n=s,f=part
गुणेन गुण pos=n,g=m,c=3,n=s
लब्धा लभ् pos=va,g=f,c=1,n=s,f=part
pos=i
pos=i
अन्य अन्य pos=n,comp=y
कामा काम pos=n,g=f,c=1,n=s
अपि अपि pos=i
pos=i
pos=i
अन्यपूर्वाः अन्यपूर्वा pos=n,g=f,c=1,n=p
विना विना pos=i
वरार्हाम् वरार्ह pos=a,g=f,c=2,n=s
जनकात्मजाम् जनकात्मजा pos=n,g=f,c=2,n=s
तु तु pos=i