Original

रावणे सुखसंविष्टे ताः स्त्रियो विविधप्रभाः ।ज्वलन्तः काञ्चना दीपाः प्रेक्षन्तानिमिषा इव ॥ ६४ ॥

Segmented

रावणे सुख-संविष्टे ताः स्त्रियो विविध-प्रभाः ज्वलन्तः काञ्चना दीपाः प्रेक्षन्तानिमिषा

Analysis

Word Lemma Parse
रावणे रावण pos=n,g=m,c=7,n=s
सुख सुख pos=a,comp=y
संविष्टे संविश् pos=va,g=m,c=7,n=s,f=part
ताः तद् pos=n,g=f,c=1,n=p
स्त्रियो स्त्री pos=n,g=f,c=1,n=p
विविध विविध pos=a,comp=y
प्रभाः प्रभा pos=n,g=f,c=1,n=p
ज्वलन्तः ज्वल् pos=va,g=m,c=1,n=p,f=part
काञ्चना काञ्चन pos=a,g=m,c=1,n=p
दीपाः दीप pos=n,g=m,c=1,n=p
प्रेक्षन्तानिमिषा इव pos=i