Original

उचितेष्वपि सुव्यक्तं न तासां योषितां तदा ।विवेकः शक्य आधातुं भूषणाङ्गाम्बरस्रजाम् ॥ ६३ ॥

Segmented

उचितेषु अपि सु व्यक्तम् न तासाम् योषिताम् तदा विवेकः शक्य आधातुम् भूषण-अङ्ग-अम्बर-स्रज्

Analysis

Word Lemma Parse
उचितेषु उचित pos=a,g=m,c=7,n=p
अपि अपि pos=i
सु सु pos=i
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
pos=i
तासाम् तद् pos=n,g=f,c=6,n=p
योषिताम् योषित् pos=n,g=f,c=6,n=p
तदा तदा pos=i
विवेकः विवेक pos=n,g=m,c=1,n=s
शक्य शक्य pos=a,g=m,c=1,n=s
आधातुम् आधा pos=vi
भूषण भूषण pos=n,comp=y
अङ्ग अङ्ग pos=n,comp=y
अम्बर अम्बर pos=n,comp=y
स्रज् स्रज् pos=n,g=f,c=6,n=p