Original

लतानां माधवे मासि फुल्लानां वायुसेवनात् ।अन्योन्यमालाग्रथितं संसक्तकुसुमोच्चयम् ॥ ६१ ॥

Segmented

लतानाम् माधवे मासि फुल्लानाम् वायु-सेवनात् अन्योन्य-माला-ग्रथितम् संसक्त-कुसुम-उच्चयम्

Analysis

Word Lemma Parse
लतानाम् लता pos=n,g=f,c=6,n=p
माधवे माधव pos=n,g=m,c=7,n=s
मासि मास् pos=n,g=m,c=7,n=s
फुल्लानाम् फुल्ल pos=a,g=f,c=6,n=p
वायु वायु pos=n,comp=y
सेवनात् सेवन pos=n,g=n,c=5,n=s
अन्योन्य अन्योन्य pos=n,comp=y
माला माला pos=n,comp=y
ग्रथितम् ग्रन्थ् pos=va,g=n,c=1,n=s,f=part
संसक्त संसञ्ज् pos=va,comp=y,f=part
कुसुम कुसुम pos=n,comp=y
उच्चयम् उच्चय pos=n,g=n,c=1,n=s