Original

अन्योन्यभुजसूत्रेण स्त्रीमालाग्रथिता हि सा ।मालेव ग्रथिता सूत्रे शुशुभे मत्तषट्पदा ॥ ६० ॥

Segmented

अन्योन्य-भुज-सूत्रेण स्त्री-माला ग्रथिता हि सा माला इव ग्रथिता सूत्रे शुशुभे मत्त-षट्पदा

Analysis

Word Lemma Parse
अन्योन्य अन्योन्य pos=n,comp=y
भुज भुज pos=n,comp=y
सूत्रेण सूत्र pos=n,g=n,c=3,n=s
स्त्री स्त्री pos=n,comp=y
माला माला pos=n,g=f,c=1,n=s
ग्रथिता ग्रन्थ् pos=va,g=f,c=1,n=s,f=part
हि हि pos=i
सा तद् pos=n,g=f,c=1,n=s
माला माला pos=n,g=f,c=1,n=s
इव इव pos=i
ग्रथिता ग्रन्थ् pos=va,g=f,c=1,n=s,f=part
सूत्रे सूत्र pos=n,g=n,c=7,n=s
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
मत्त मद् pos=va,comp=y,f=part
षट्पदा षट्पद pos=n,g=f,c=1,n=s