Original

तन्नक्रमकराकीर्णं तिमिंगिलझषाकुलम् ।वायुवेगसमाधूतं पन्नगैरिव सागरम् ॥ ६ ॥

Segmented

तत् नक्र-मकर-आकीर्णम् तिमिंगिल-झष-आकुलम् वायु-वेग-समाधूतम् पन्नगैः इव सागरम्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
नक्र नक्र pos=n,comp=y
मकर मकर pos=n,comp=y
आकीर्णम् आकृ pos=va,g=n,c=1,n=s,f=part
तिमिंगिल तिमिङ्गिल pos=n,comp=y
झष झष pos=n,comp=y
आकुलम् आकुल pos=a,g=n,c=1,n=s
वायु वायु pos=n,comp=y
वेग वेग pos=n,comp=y
समाधूतम् समाधू pos=va,g=n,c=1,n=s,f=part
पन्नगैः पन्नग pos=n,g=m,c=3,n=p
इव इव pos=i
सागरम् सागर pos=n,g=m,c=2,n=s