Original

अन्योन्यस्याङ्गसंस्पर्शात्प्रीयमाणाः सुमध्यमाः ।एकीकृतभुजाः सर्वाः सुषुपुस्तत्र योषितः ॥ ५९ ॥

Segmented

अन्योन्यस्य अङ्ग-संस्पर्शात् प्रीयमाणाः सुमध्यमाः एकीकृ-भुज सर्वाः सुषुपुः तत्र योषितः

Analysis

Word Lemma Parse
अन्योन्यस्य अन्योन्य pos=n,g=m,c=6,n=s
अङ्ग अङ्ग pos=n,comp=y
संस्पर्शात् संस्पर्श pos=n,g=m,c=5,n=s
प्रीयमाणाः प्री pos=va,g=f,c=1,n=p,f=part
सुमध्यमाः सुमध्यमा pos=n,g=f,c=1,n=p
एकीकृ एकीकृ pos=va,comp=y,f=part
भुज भुज pos=n,g=f,c=1,n=p
सर्वाः सर्व pos=n,g=f,c=1,n=p
सुषुपुः स्वप् pos=v,p=3,n=p,l=lit
तत्र तत्र pos=i
योषितः योषित् pos=n,g=f,c=1,n=p