Original

अन्या वक्षसि चान्यस्यास्तस्याः काचित्पुनर्भुजम् ।अपरा त्वङ्कमन्यस्यास्तस्याश्चाप्यपरा भुजौ ॥ ५७ ॥

Segmented

अन्या वक्षसि च अन्यस्याः तस्याः काचित् पुनः भुजम् अपरा तु अङ्कम् अन्यस्याः तस्याः च अपि अपरा भुजौ

Analysis

Word Lemma Parse
अन्या अन्य pos=n,g=f,c=1,n=s
वक्षसि वक्षस् pos=n,g=n,c=7,n=s
pos=i
अन्यस्याः अन्य pos=n,g=f,c=6,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
काचित् कश्चित् pos=n,g=f,c=1,n=s
पुनः पुनर् pos=i
भुजम् भुज pos=n,g=m,c=2,n=s
अपरा अपर pos=n,g=f,c=1,n=s
तु तु pos=i
अङ्कम् अङ्क pos=n,g=m,c=2,n=s
अन्यस्याः अन्य pos=n,g=f,c=6,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
pos=i
अपि अपि pos=i
अपरा अपर pos=n,g=f,c=1,n=s
भुजौ भुज pos=n,g=m,c=2,n=d