Original

अत्यर्थं सक्तमनसो रावणे ता वरस्त्रियः ।अस्वतन्त्राः सपत्नीनां प्रियमेवाचरंस्तदा ॥ ५५ ॥

Segmented

अत्यर्थम् सक्त-मनसः रावणे ता वर-स्त्रियः अस्वतन्त्राः सपत्नीनाम् प्रियम् एव अचरन् तदा

Analysis

Word Lemma Parse
अत्यर्थम् अत्यर्थम् pos=i
सक्त सञ्ज् pos=va,comp=y,f=part
मनसः मनस् pos=n,g=f,c=1,n=p
रावणे रावण pos=n,g=m,c=7,n=s
ता तद् pos=n,g=f,c=1,n=p
वर वर pos=a,comp=y
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
अस्वतन्त्राः अस्वतन्त्र pos=a,g=f,c=1,n=p
सपत्नीनाम् सपत्नी pos=n,g=f,c=6,n=p
प्रियम् प्रिय pos=n,g=n,c=2,n=s
एव एव pos=i
अचरन् चर् pos=v,p=3,n=p,l=lan
तदा तदा pos=i