Original

रावणाननशङ्काश्च काश्चिद्रावणयोषितः ।मुखानि स्म सपत्नीनामुपाजिघ्रन्पुनः पुनः ॥ ५४ ॥

Segmented

रावण-आनन-शङ्काः च काश्चिद् रावण-योषितः मुखानि स्म सपत्नीनाम् उपाजिघ्रन् पुनः पुनः

Analysis

Word Lemma Parse
रावण रावण pos=n,comp=y
आनन आनन pos=n,comp=y
शङ्काः शङ्का pos=n,g=f,c=1,n=p
pos=i
काश्चिद् कश्चित् pos=n,g=f,c=1,n=p
रावण रावण pos=n,comp=y
योषितः योषित् pos=n,g=f,c=1,n=p
मुखानि मुख pos=n,g=n,c=2,n=p
स्म स्म pos=i
सपत्नीनाम् सपत्नी pos=n,g=f,c=6,n=p
उपाजिघ्रन् उपाघ्रा pos=v,p=3,n=p,l=lan
पुनः पुनर् pos=i
पुनः पुनर् pos=i