Original

शर्करासवगन्धः स प्रकृत्या सुरभिः सुखः ।तासां वदननिःश्वासः सिषेवे रावणं तदा ॥ ५३ ॥

Segmented

शर्करा-आसव-गन्धः स प्रकृत्या सुरभिः सुखः तासाम् वदन-निःश्वासः सिषेवे रावणम् तदा

Analysis

Word Lemma Parse
शर्करा शर्करा pos=n,comp=y
आसव आसव pos=n,comp=y
गन्धः गन्ध pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
प्रकृत्या प्रकृति pos=n,g=f,c=3,n=s
सुरभिः सुरभि pos=a,g=m,c=1,n=s
सुखः सुख pos=a,g=m,c=1,n=s
तासाम् तद् pos=n,g=f,c=6,n=p
वदन वदन pos=n,comp=y
निःश्वासः निःश्वास pos=n,g=m,c=1,n=s
सिषेवे सेव् pos=v,p=3,n=s,l=lit
रावणम् रावण pos=n,g=m,c=2,n=s
तदा तदा pos=i