Original

ववल्गुश्चात्र कासांचित्कुण्डलानि शुभार्चिषाम् ।मुखमारुतसंसर्गान्मन्दं मन्दं सुयोषिताम् ॥ ५२ ॥

Segmented

ववल्गुः च अत्र कासांचित् कुण्डलानि शुभ-अर्चिस् मुख-मारुत-संसर्गान् मन्दम् मन्दम् सु योषिताम्

Analysis

Word Lemma Parse
ववल्गुः वल्ग् pos=v,p=3,n=p,l=lit
pos=i
अत्र अत्र pos=i
कासांचित् कश्चित् pos=n,g=f,c=6,n=p
कुण्डलानि कुण्डल pos=n,g=n,c=1,n=p
शुभ शुभ pos=a,comp=y
अर्चिस् अर्चिस् pos=n,g=f,c=6,n=p
मुख मुख pos=n,comp=y
मारुत मारुत pos=n,comp=y
संसर्गान् संसर्ग pos=n,g=m,c=2,n=p
मन्दम् मन्द pos=a,g=n,c=2,n=s
मन्दम् मन्द pos=a,g=n,c=2,n=s
सु सु pos=i
योषिताम् योषित् pos=n,g=f,c=6,n=p