Original

ताः पाताका इवोद्धूताः पत्नीनां रुचिरप्रभाः ।नानावर्णसुवर्णानां वक्त्रमूलेषु रेजिरे ॥ ५१ ॥

Segmented

नाना वर्ण-सुवर्णानाम् वक्त्र-मूलेषु रेजिरे

Analysis

Word Lemma Parse
नाना नाना pos=i
वर्ण वर्ण pos=n,comp=y
सुवर्णानाम् सुवर्ण pos=n,g=n,c=6,n=p
वक्त्र वक्त्र pos=n,comp=y
मूलेषु मूल pos=n,g=m,c=7,n=p
रेजिरे राज् pos=v,p=3,n=p,l=lit