Original

अंशुकान्ताश्च कासांचिन्मुखमारुतकम्पिताः ।उपर्युपरि वक्त्राणां व्याधूयन्ते पुनः पुनः ॥ ५० ॥

Segmented

अंशु-कान्ताः च कासांचिन् मुख-मारुत-कम्पिताः उपरि उपरि वक्त्राणाम् व्याधूयन्ते पुनः पुनः

Analysis

Word Lemma Parse
अंशु अंशु pos=n,comp=y
कान्ताः कान्त pos=a,g=m,c=1,n=p
pos=i
कासांचिन् कश्चित् pos=n,g=f,c=6,n=p
मुख मुख pos=n,comp=y
मारुत मारुत pos=n,comp=y
कम्पिताः कम्प् pos=va,g=m,c=1,n=p,f=part
उपरि उपरि pos=i
उपरि उपरि pos=i
वक्त्राणाम् वक्त्र pos=n,g=n,c=6,n=p
व्याधूयन्ते व्याधू pos=v,p=3,n=p,l=lat
पुनः पुनर् pos=i
पुनः पुनर् pos=i