Original

मृदुष्वङ्गेषु कासांचित्कुचाग्रेषु च संस्थिताः ।बभूवुर्भूषणानीव शुभा भूषणराजयः ॥ ४९ ॥

Segmented

मृदु अङ्गेषु कासांचित् कुच-अग्रेषु च संस्थिताः बभूवुः भूषणानि इव शुभा भूषण-राजयः

Analysis

Word Lemma Parse
मृदु मृदु pos=a,g=n,c=7,n=p
अङ्गेषु अङ्ग pos=n,g=n,c=7,n=p
कासांचित् कश्चित् pos=n,g=f,c=6,n=p
कुच कुच pos=n,comp=y
अग्रेषु अग्र pos=n,g=n,c=7,n=p
pos=i
संस्थिताः संस्था pos=va,g=f,c=1,n=p,f=part
बभूवुः भू pos=v,p=3,n=p,l=lit
भूषणानि भूषण pos=n,g=n,c=1,n=p
इव इव pos=i
शुभा शुभ pos=a,g=f,c=1,n=p
भूषण भूषण pos=n,comp=y
राजयः राजि pos=n,g=f,c=1,n=p