Original

अपरासां च वैदूर्याः कादम्बा इव पक्षिणः ।हेमसूत्राणि चान्यासां चक्रवाका इवाभवन् ॥ ४६ ॥

Segmented

अपरासाम् च वैदूर्याः कादम्बा इव पक्षिणः हेम-सूत्राणि च अन्यासाम् चक्रवाका इव अभवन्

Analysis

Word Lemma Parse
अपरासाम् अपर pos=n,g=f,c=6,n=p
pos=i
वैदूर्याः वैदूर्य pos=a,g=m,c=1,n=p
कादम्बा कादम्ब pos=n,g=m,c=1,n=p
इव इव pos=i
पक्षिणः पक्षिन् pos=n,g=m,c=1,n=p
हेम हेमन् pos=n,comp=y
सूत्राणि सूत्र pos=n,g=n,c=1,n=p
pos=i
अन्यासाम् अन्य pos=n,g=f,c=6,n=p
चक्रवाका चक्रवाक pos=n,g=m,c=1,n=p
इव इव pos=i
अभवन् भू pos=v,p=3,n=p,l=lan