Original

चन्द्रांशुकिरणाभाश्च हाराः कासांचिदुत्कटाः ।हंसा इव बभुः सुप्ताः स्तनमध्येषु योषिताम् ॥ ४५ ॥

Segmented

चन्द्र-अंशु-किरण-आभाः च हाराः कासांचिद् उत्कटाः हंसा इव बभुः सुप्ताः स्तन-मध्येषु योषिताम्

Analysis

Word Lemma Parse
चन्द्र चन्द्र pos=n,comp=y
अंशु अंशु pos=n,comp=y
किरण किरण pos=n,comp=y
आभाः आभ pos=a,g=m,c=1,n=p
pos=i
हाराः हार pos=n,g=m,c=1,n=p
कासांचिद् कश्चित् pos=n,g=f,c=6,n=p
उत्कटाः उत्कट pos=a,g=m,c=1,n=p
हंसा हंस pos=n,g=m,c=1,n=p
इव इव pos=i
बभुः भा pos=v,p=3,n=p,l=lit
सुप्ताः स्वप् pos=va,g=m,c=1,n=p,f=part
स्तन स्तन pos=n,comp=y
मध्येषु मध्य pos=n,g=n,c=7,n=p
योषिताम् योषित् pos=n,g=f,c=6,n=p