Original

सुकुण्डलधराश्चान्या विच्छिन्नमृदितस्रजः ।गजेन्द्रमृदिताः फुल्ला लता इव महावने ॥ ४४ ॥

Segmented

सुकुण्डल-धर च अन्याः विच्छिद्-मृद्-स्रजः गज-इन्द्र-मृद् फुल्ला लता इव महा-वने

Analysis

Word Lemma Parse
सुकुण्डल सुकुण्डल pos=n,comp=y
धर धर pos=a,g=f,c=1,n=p
pos=i
अन्याः अन्य pos=n,g=f,c=1,n=p
विच्छिद् विच्छिद् pos=va,comp=y,f=part
मृद् मृद् pos=va,comp=y,f=part
स्रजः स्रज् pos=n,g=f,c=1,n=p
गज गज pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
मृद् मृद् pos=va,g=f,c=1,n=p,f=part
फुल्ला फुल्ल pos=a,g=f,c=1,n=p
लता लता pos=n,g=f,c=1,n=p
इव इव pos=i
महा महत् pos=a,comp=y
वने वन pos=n,g=n,c=7,n=s