Original

व्यावृत्ततिलकाः काश्चित्काश्चिदुद्भ्रान्तनूपुराः ।पार्श्वे गलितहाराश्च काश्चित्परमयोषितः ॥ ४२ ॥

Segmented

व्यावृत्त-तिलक काश्चित् काश्चिद् उद्भ्रान्त-नूपुर पार्श्वे गलित-हाराः च काश्चित् परम-योषितः

Analysis

Word Lemma Parse
व्यावृत्त व्यावृत् pos=va,comp=y,f=part
तिलक तिलक pos=n,g=f,c=1,n=p
काश्चित् कश्चित् pos=n,g=f,c=1,n=p
काश्चिद् कश्चित् pos=n,g=f,c=1,n=p
उद्भ्रान्त उद्भ्रम् pos=va,comp=y,f=part
नूपुर नूपुर pos=n,g=f,c=1,n=p
पार्श्वे पार्श्व pos=n,g=m,c=7,n=s
गलित गल् pos=va,comp=y,f=part
हाराः हार pos=n,g=f,c=1,n=p
pos=i
काश्चित् कश्चित् pos=n,g=f,c=1,n=p
परम परम pos=a,comp=y
योषितः योषित् pos=n,g=f,c=1,n=p