Original

व्यावृत्तगुरुपीनस्रक्प्रकीर्णवरभूषणाः ।पानव्यायामकालेषु निद्रापहृतचेतसः ॥ ४१ ॥

Segmented

व्यावृत्त-गुरु-पीन-स्रज्-प्रकीर्ण-वर-भूषण पान-व्यायाम-कालेषु निद्रा-अपहृत-चेतस्

Analysis

Word Lemma Parse
व्यावृत्त व्यावृत् pos=va,comp=y,f=part
गुरु गुरु pos=a,comp=y
पीन पीन pos=a,comp=y
स्रज् स्रज् pos=n,comp=y
प्रकीर्ण प्रक्￞ pos=va,comp=y,f=part
वर वर pos=a,comp=y
भूषण भूषण pos=n,g=f,c=1,n=p
पान पान pos=n,comp=y
व्यायाम व्यायाम pos=n,comp=y
कालेषु काल pos=n,g=m,c=7,n=p
निद्रा निद्रा pos=n,comp=y
अपहृत अपहृ pos=va,comp=y,f=part
चेतस् चेतस् pos=n,g=f,c=1,n=p