Original

चतुर्विषाणैर्द्विरदैस्त्रिविषाणैस्तथैव च ।परिक्षिप्तमसंबाधं रक्ष्यमाणमुदायुधैः ॥ ४ ॥

Segmented

चतुः-विषाणैः द्विरदैः त्रि-विषाणैः तथा एव च परिक्षिप्तम् असंबाधम् रक्ष्यमाणम् उदायुधैः

Analysis

Word Lemma Parse
चतुः चतुर् pos=n,comp=y
विषाणैः विषाण pos=n,g=m,c=3,n=p
द्विरदैः द्विरद pos=n,g=m,c=3,n=p
त्रि त्रि pos=n,comp=y
विषाणैः विषाण pos=n,g=m,c=3,n=p
तथा तथा pos=i
एव एव pos=i
pos=i
परिक्षिप्तम् परिक्षिप् pos=va,g=n,c=1,n=s,f=part
असंबाधम् असंबाध pos=a,g=n,c=1,n=s
रक्ष्यमाणम् रक्ष् pos=va,g=n,c=1,n=s,f=part
उदायुधैः उदायुध pos=a,g=m,c=3,n=p